Indian Festivals

||श्री सुब्रह्मण्य अष्टाकम||

||श्रीसुब्रह्मण्य अष्टाकम||

हे स्वामिनाथ करुणाकर दीनबन्धोश्रीपार्वतीशमुखपङ्कज पद्मबन्धो
श्रीशादिदेवगणपूजितपादपद्मवल्लीसनाथ मम देहि करावलम्बम् ॥१॥

देवादिदेवनुतदेवगणाधिनाथदेवेन्द्रवन्द्य मृदुपङ्कजमञ्जुपाद
देवर्षिनारदमुनीन्द्रसुगीतकीर्तेवल्लीसनाथ मम देहि करावलम्बम्॥२॥

नित्यान्नदाननिरताखिल रोगहारिन्तस्मात्प्रदान परिपूरितभक्तकाम
शृत्यागमप्रणववाच्यनिजस्वरूपवल्लीसनाथ मम देहि करावलम्बम् ॥३॥

क्रौञ्चासुरेन्द्रपरिखण्डन शक्तिशूलपाशादिशस्त्रपरिमण्डितदिव्यपाणे
श्रीकुण्डलीश धृततुण्ड शिखीन्द्रवाह,वल्लीसनाथ मम देहि करावलम्बम् ॥४॥

देवादिदेवरथमण्डल मध्य वेद्यदेवेन्द्रपीठनगरं दृढचापहस्तम्
शूरं निहत्य सुरकोटिभिरीड्यमानवल्लीसनाथ मम देहि करावलम्बम् ॥५॥

हारादिरत्नमणियुक्तकिरीटहारकेयूरकुण्डललसत्कवचाभिराम
हे वीर तारक जयाज़्मरबृन्दवन्द्यवल्लीसनाथ मम देहि करावलम्बम् ॥६॥

पञ्चाक्षरादिमनुमन्त्रितगाङ्गतोयैःपञ्चामृतैः प्रमुदितेन्द्रमुखैर्मुनीन्द्रैः
पट्टाभिषिक्त हरियुक्त परासनाथवल्लीसनाथ मम देहि करावलम्बम् ॥७॥

श्रीकार्तिकेयकरुणामृतपूर्णदृष्ट्याकामादिरोगकलुषीकृतदुष्टचित्तम्
भक्त्वा तु मामवकलाधर कान्तिकान्त्यावल्लीसनाथ मम देहि करावलम्बम् ॥८॥

सुब्रह्मण्यकरावलम्बं पुण्यं ये पठन्ति द्विजोत्तमाः ते सर्वे मुक्तिमायान्ति सुब्रह्मण्य प्रसादतः
सुब्रह्मण्य करावलम्बमिदं प्रातरुत्थाय यः पठेत्  कोटिजन्मकृतं पापं तत्क्षणादेवनश्यति

||सुब्रह्मण्य आरती||

 

 Disclaimer: The information presented on www.premastrologer.com regarding Festivals, Kathas, Kawach, Aarti, Chalisa, Mantras and more has been gathered through internet sources for general purposes only. We do not assert any ownership rights over them and we do not vouch any responsibility for the accuracy of internet-sourced timelines and data, including names, spellings, and contents or obligations, if any.