Indian Festivals

स्कंद उवाच

स्कंद उवाच –

योगीश्वरो महासेनः कार्तिकेयो ग्निनन्दनः।
स्कंदः कुमारः सेनानी स्वामीशंकरसंभवः॥१॥

गांगेयस्ताम्रचूडश्चब्रह्मचारी शिखिध्वजः।
तारकारिरुमापुत्रः क्रोधारिश्च षडाननः॥२॥

शब्दब्रह्मसमुद्रश्चसिद्धः सारस्वतो गुहः।
सनत्कुमारो भगवान् भोगमोक्षफलप्रदः॥३॥

शरजन्मा गणाधीशः पूर्वजो मुक्तिमार्गकृत्।
सर्वागमप्रणेता च वांछितार्थप्रदर्शनः॥४॥

अष्टाविंशतिनामानिमदीयानीति यः पठेत्।
प्रत्यूषं श्रद्धया युक्तो मूकोवाचस्पतिर्भवेत् ॥५॥

महामंत्रमयानीतिमम नामानुकीर्तनात्।
महाप्रज्ञामवाप्नोति नात्र कार्या विचारणा॥६॥

 

 Disclaimer: The information presented on www.premastrologer.com regarding Festivals, Kathas, Kawach, Aarti, Chalisa, Mantras and more has been gathered through internet sources for general purposes only. We do not assert any ownership rights over them and we do not vouch any responsibility for the accuracy of internet-sourced timelines and data, including names, spellings, and contents or obligations, if any.